Original

तैरेव सहितो राज्ञो वेश्म तूर्णमुपाद्रवत् ।दर्शनं राक्षसेन्द्रस्य काङ्क्षमाणो द्विजस्तदा ॥ २६ ॥

Segmented

तैः एव सहितो राज्ञो वेश्म तूर्णम् उपाद्रवत् दर्शनम् राक्षस-इन्द्रस्य काङ्क्षमाणो द्विजः तदा

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
सहितो सहित pos=a,g=m,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
काङ्क्षमाणो काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
तदा तदा pos=i