Original

ततः स प्राद्रवद्विप्रो विस्मयाद्विगतक्लमः ।गौतमो नगरर्द्धिं तां पश्यन्परमविस्मितः ॥ २५ ॥

Segmented

ततः स प्राद्रवद् विप्रो विस्मयाद् विगत-क्लमः गौतमो नगर-ऋद्धिम् ताम् पश्यन् परम-विस्मितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
विप्रो विप्र pos=n,g=m,c=1,n=s
विस्मयाद् विस्मय pos=n,g=m,c=5,n=s
विगत विगम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
नगर नगर pos=n,comp=y
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part