Original

राक्षसाधिपतिर्वीरो विरूपाक्ष इति श्रुतः ।स त्वां त्वरति वै द्रष्टुं तत्क्षिप्रं संविधीयताम् ॥ २४ ॥

Segmented

राक्षस-अधिपतिः वीरो विरूपाक्ष इति श्रुतः स त्वाम् त्वरति वै द्रष्टुम् तत् क्षिप्रम् संविधीयताम्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
वीरो वीर pos=n,g=m,c=1,n=s
विरूपाक्ष विरूपाक्ष pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
त्वरति त्वर् pos=v,p=3,n=s,l=lat
वै वै pos=i
द्रष्टुम् दृश् pos=vi
तत् तद् pos=n,g=n,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
संविधीयताम् संविधा pos=v,p=3,n=s,l=lot