Original

ते तमूचुर्महाराज प्रेष्या रक्षःपतेर्द्विजम् ।त्वरस्व तूर्णमागच्छ राजा त्वां द्रष्टुमिच्छति ॥ २३ ॥

Segmented

ते तम् ऊचुः महा-राज प्रेष्या रक्षः-पत्युः द्विजम् त्वरस्व तूर्णम् आगच्छ राजा त्वाम् द्रष्टुम् इच्छति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रेष्या प्रेष्य pos=n,g=m,c=1,n=p
रक्षः रक्षस् pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
त्वरस्व त्वर् pos=v,p=2,n=s,l=lot
तूर्णम् तूर्णम् pos=i
आगच्छ आगम् pos=v,p=2,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat