Original

ततः पुरवरात्तस्मात्पुरुषाः श्वेतवेष्टनाः ।गौतमेत्यभिभाषन्तः पुरद्वारमुपागमन् ॥ २२ ॥

Segmented

ततः पुरवरात् तस्मात् पुरुषाः श्वेत-वेष्टनाः गौतम इति अभिभाः पुर-द्वारम् उपागमन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरवरात् पुरवर pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
श्वेत श्वेत pos=a,comp=y
वेष्टनाः वेष्टन pos=n,g=m,c=1,n=p
गौतम गौतम pos=n,g=m,c=8,n=s
इति इति pos=i
अभिभाः अभिभाष् pos=va,g=m,c=1,n=p,f=part
पुर पुर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun