Original

ततः स राक्षसेन्द्रः स्वान्प्रेष्यानाह युधिष्ठिर ।गौतमो नगरद्वाराच्छीघ्रमानीयतामिति ॥ २१ ॥

Segmented

ततः स राक्षस-इन्द्रः स्वान् प्रेष्यान् आह युधिष्ठिर गौतमो नगर-द्वारात् शीघ्रम् आनीयताम् इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
स्वान् स्व pos=a,g=m,c=2,n=p
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
नगर नगर pos=n,comp=y
द्वारात् द्वार pos=n,g=n,c=5,n=s
शीघ्रम् शीघ्रम् pos=i
आनीयताम् आनी pos=v,p=3,n=s,l=lot
इति इति pos=i