Original

विदितश्चाभवत्तस्य राक्षसेन्द्रस्य धीमतः ।प्रहितः सुहृदा राजन्प्रीयता वै प्रियातिथिः ॥ २० ॥

Segmented

विदितः च अभवत् तस्य राक्षस-इन्द्रस्य धीमतः प्रहितः सुहृदा राजन् प्रीयता वै प्रिय-अतिथिः

Analysis

Word Lemma Parse
विदितः विद् pos=va,g=m,c=1,n=s,f=part
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्रहितः प्रहि pos=va,g=m,c=1,n=s,f=part
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रीयता प्री pos=va,g=m,c=3,n=s,f=part
वै वै pos=i
प्रिय प्रिय pos=a,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s