Original

राजधर्मोवाच ।भोः कश्यपस्य पुत्रोऽहं माता दाक्षायणी च मे ।अतिथिस्त्वं गुणोपेतः स्वागतं ते द्विजर्षभ ॥ २ ॥

Segmented

राजधर्मा उवाच भोः कश्यपस्य पुत्रो ऽहम् माता दाक्षायणी च मे अतिथिः त्वम् गुण-उपेतः स्वागतम् ते द्विजर्षभ

Analysis

Word Lemma Parse
राजधर्मा राजधर्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भोः भोः pos=i
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
दाक्षायणी दाक्षायणी pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s