Original

चन्दनागुरुमुख्यानि त्वक्पत्राणां वनानि च ।तस्मिन्पथि महाराज सेवमानो द्रुतं ययौ ॥ १८ ॥

Segmented

चन्दन-अगुरु-मुख्यानि त्वच्-पत्त्राणाम् वनानि च तस्मिन् पथि महा-राज सेवमानो द्रुतम् ययौ

Analysis

Word Lemma Parse
चन्दन चन्दन pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
मुख्यानि मुख्य pos=a,g=n,c=2,n=p
त्वच् त्वच् pos=n,comp=y
पत्त्राणाम् पत्त्र pos=n,g=n,c=6,n=p
वनानि वन pos=n,g=n,c=2,n=p
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
पथि पथिन् pos=n,g=,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सेवमानो सेव् pos=va,g=m,c=1,n=s,f=part
द्रुतम् द्रुतम् pos=i
ययौ या pos=v,p=3,n=s,l=lit