Original

इत्युक्तः प्रययौ राजन्गौतमो विगतक्लमः ।फलान्यमृतकल्पानि भक्षयन्स्म यथेष्टतः ॥ १७ ॥

Segmented

इति उक्तवान् प्रययौ राजन् गौतमो विगत-क्लमः फलानि अमृत-कल्पानि भक्षयन् स्म यथेष्टतः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
फलानि फल pos=n,g=n,c=2,n=p
अमृत अमृत pos=n,comp=y
कल्पानि कल्प pos=a,g=n,c=2,n=p
भक्षयन् भक्षय् pos=va,g=m,c=1,n=s,f=part
स्म स्म pos=i
यथेष्टतः यथेष्ट pos=a,g=n,c=5,n=s