Original

तं गच्छ द्विजमुख्य त्वं मम वाक्यप्रचोदितः ।कामानभीप्सितांस्तुभ्यं दाता नास्त्यत्र संशयः ॥ १६ ॥

Segmented

तम् गच्छ द्विजमुख्य त्वम् मम वाक्य-प्रचोदितः कामान् अभीप्सितान् ते दाता न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
द्विजमुख्य द्विजमुख्य pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वाक्य वाक्य pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
कामान् काम pos=n,g=m,c=2,n=p
अभीप्सितान् अभीप्स् pos=va,g=m,c=2,n=p,f=part
ते त्वद् pos=n,g=,c=4,n=s
दाता दा pos=v,p=3,n=s,l=lrt
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s