Original

इतस्त्रियोजनं गत्वा राक्षसाधिपतिर्महान् ।विरूपाक्ष इति ख्यातः सखा मम महाबलः ॥ १५ ॥

Segmented

इतस् त्रि-योजनम् गत्वा राक्षस-अधिपतिः महान् विरूपाक्ष इति ख्यातः सखा मम महा-बलः

Analysis

Word Lemma Parse
इतस् इतस् pos=i
त्रि त्रि pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
राक्षस राक्षस pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
विरूपाक्ष विरूपाक्ष pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सखा सखि pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s