Original

ततः प्रभातसमये सुखं पृष्ट्वाब्रवीदिदम् ।गच्छ सौम्य पथानेन कृतकृत्यो भविष्यसि ॥ १४ ॥

Segmented

ततः प्रभात-समये सुखम् पृष्ट्वा अब्रवीत् इदम् गच्छ सौम्य पथा अनेन कृतकृत्यो भविष्यसि

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभात प्रभात pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
पृष्ट्वा प्रच्छ् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
पथा पथिन् pos=n,g=,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt