Original

प्रादुर्भूतोऽस्मि ते मित्रं सुहृत्त्वं च मम त्वयि ।सोऽहं तथा यतिष्यामि भविष्यसि यथार्थवान् ॥ १३ ॥

Segmented

प्रादुर्भूतो ऽस्मि ते मित्रम् सुहृद्-त्वम् च मम त्वयि सो ऽहम् तथा यतिष्यामि भविष्यसि यथा अर्थवान्

Analysis

Word Lemma Parse
प्रादुर्भूतो प्रादुर्भू pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
यतिष्यामि यत् pos=v,p=1,n=s,l=lrt
भविष्यसि भू pos=v,p=2,n=s,l=lrt
यथा यथा pos=i
अर्थवान् अर्थवत् pos=a,g=m,c=1,n=s