Original

चतुर्विधा ह्यर्थगतिर्बृहस्पतिमतं यथा ।पारंपर्यं तथा दैवं कर्म मित्रमिति प्रभो ॥ १२ ॥

Segmented

चतुर्विधा हि अर्थ-गतिः बृहस्पति-मतम् यथा पारंपर्यम् तथा दैवम् कर्म मित्रम् इति प्रभो

Analysis

Word Lemma Parse
चतुर्विधा चतुर्विध pos=a,g=f,c=1,n=s
हि हि pos=i
अर्थ अर्थ pos=n,comp=y
गतिः गति pos=n,g=f,c=1,n=s
बृहस्पति बृहस्पति pos=n,comp=y
मतम् मत pos=n,g=n,c=1,n=s
यथा यथा pos=i
पारंपर्यम् पारम्पर्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
मित्रम् मित्र pos=n,g=n,c=1,n=s
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s