Original

तं काश्यपोऽब्रवीत्प्रीतो नोत्कण्ठां कर्तुमर्हसि ।कृतकार्यो द्विजश्रेष्ठ सद्रव्यो यास्यसे गृहान् ॥ ११ ॥

Segmented

तम् काश्यपो ऽब्रवीत् प्रीतो न उत्कण्ठाम् कर्तुम् अर्हसि कृत-कार्यः द्विजश्रेष्ठ स द्रव्यः यास्यसे गृहान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
काश्यपो काश्यप pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
pos=i
उत्कण्ठाम् उत्कण्ठा pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
pos=i
द्रव्यः द्रव्य pos=n,g=m,c=1,n=s
यास्यसे या pos=v,p=2,n=s,l=lrt
गृहान् गृह pos=n,g=m,c=2,n=p