Original

ततोऽब्रवीद्गौतमस्तं दरिद्रोऽहं महामते ।समुद्रगमनाकाङ्क्षी द्रव्यार्थमिति भारत ॥ १० ॥

Segmented

ततो ऽब्रवीद् गौतमः तम् दरिद्रो ऽहम् महामते समुद्र-गमन-आकाङ्क्षी द्रव्य-अर्थम् इति भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
गौतमः गौतम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
महामते महामति pos=a,g=m,c=8,n=s
समुद्र समुद्र pos=n,comp=y
गमन गमन pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s