Original

भीष्म उवाच ।गिरं तां मधुरां श्रुत्वा गौतमो विस्मितस्तदा ।कौतूहलान्वितो राजन्राजधर्माणमैक्षत ॥ १ ॥

Segmented

भीष्म उवाच गिरम् ताम् मधुराम् श्रुत्वा गौतमो विस्मितः तदा कौतूहल-अन्वितः राजन् राजधर्माणम् ऐक्षत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गिरम् गिर् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मधुराम् मधुर pos=a,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
गौतमो गौतम pos=n,g=m,c=1,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
कौतूहल कौतूहल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राजधर्माणम् राजधर्मन् pos=n,g=m,c=2,n=s
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan