Original

समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै ।मनुष्यवदनास्त्वन्ये भारुण्डा इति विश्रुताः ।भूलिङ्गशकुनाश्चान्ये समुद्रं सर्वतोऽभवन् ॥ ९ ॥

Segmented

समन्ततो द्विजश्रेष्ठा वल्गु कूजन्ति तत्र वै मनुष्य-वदनाः तु अन्ये भारुण्डा इति विश्रुताः भूलिङ्ग-शकुनाः च अन्ये समुद्रम् सर्वतो ऽभवन्

Analysis

Word Lemma Parse
समन्ततो समन्ततः pos=i
द्विजश्रेष्ठा द्विजश्रेष्ठ pos=n,g=m,c=1,n=p
वल्गु वल्गु pos=a,g=n,c=2,n=s
कूजन्ति कूज् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
वै वै pos=i
मनुष्य मनुष्य pos=n,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
तु तु pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
भारुण्डा भारुण्ड pos=n,g=m,c=1,n=p
इति इति pos=i
विश्रुताः विश्रु pos=va,g=m,c=1,n=p,f=part
भूलिङ्ग भूलिङ्ग pos=n,comp=y
शकुनाः शकुन pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
सर्वतो सर्वतस् pos=i
ऽभवन् भू pos=v,p=3,n=p,l=lan