Original

शालतालधवाश्वत्थत्वचागुरुवनैस्तथा ।चन्दनस्य च मुख्यस्य पादपैरुपशोभितम् ।गिरिप्रस्थेषु रम्येषु शुभेषु सुसुगन्धिषु ॥ ८ ॥

Segmented

शाल-ताल-धव-अश्वत्थ-त्वचा-अगुरु-वनैः तथा चन्दनस्य च मुख्यस्य पादपैः उपशोभितम् गिरि-प्रस्थेषु रम्येषु शुभेषु सु सुगन्धिन्

Analysis

Word Lemma Parse
शाल शाल pos=n,comp=y
ताल ताल pos=n,comp=y
धव धव pos=n,comp=y
अश्वत्थ अश्वत्थ pos=n,comp=y
त्वचा त्वचा pos=n,comp=y
अगुरु अगुरु pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
तथा तथा pos=i
चन्दनस्य चन्दन pos=n,g=n,c=6,n=s
pos=i
मुख्यस्य मुख्य pos=a,g=n,c=6,n=s
पादपैः पादप pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
गिरि गिरि pos=n,comp=y
प्रस्थेषु प्रस्थ pos=n,g=m,c=7,n=p
रम्येषु रम्य pos=a,g=m,c=7,n=p
शुभेषु शुभ pos=a,g=m,c=7,n=p
सु सु pos=i
सुगन्धिन् सुगन्धिन् pos=a,g=m,c=7,n=p