Original

सर्वर्तुकैराम्रवनैः पुष्पितैरुपशोभितम् ।नन्दनोद्देशसदृशं यक्षकिंनरसेवितम् ॥ ७ ॥

Segmented

सर्व-ऋतुकैः आम्र-वनैः पुष्पितैः उपशोभितम् नन्दन-उद्देश-सदृशम् यक्ष-किन्नर-सेवितम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
ऋतुकैः ऋतुक pos=a,g=n,c=3,n=p
आम्र आम्र pos=n,comp=y
वनैः वन pos=n,g=n,c=3,n=p
पुष्पितैः पुष्पित pos=a,g=n,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
नन्दन नन्दन pos=n,comp=y
उद्देश उद्देश pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
यक्ष यक्ष pos=n,comp=y
किन्नर किंनर pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part