Original

स पन्थानमथासाद्य समुद्राभिसरं तदा ।आससाद वनं रम्यं महत्पुष्पितपादपम् ॥ ६ ॥

Segmented

स पन्थानम् अथ आसाद्य समुद्र-अभिसरम् तदा आससाद वनम् रम्यम् महत् पुष्पित-पादपम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अथ अथ pos=i
आसाद्य आसादय् pos=vi
समुद्र समुद्र pos=n,comp=y
अभिसरम् अभिसर pos=n,g=m,c=2,n=s
तदा तदा pos=i
आससाद आसद् pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
पुष्पित पुष्पित pos=a,comp=y
पादपम् पादप pos=n,g=n,c=2,n=s