Original

स सर्वतः परिभ्रष्टः सार्थाद्देशात्तथार्थतः ।एकाकी व्यद्रवत्तत्र वने किंपुरुषो यथा ॥ ५ ॥

Segmented

स सर्वतः परिभ्रष्टः सार्थाद् देशात् तथा अर्थतः एकाकी व्यद्रवत् तत्र वने किंपुरुषो यथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
परिभ्रष्टः परिभ्रंश् pos=va,g=m,c=1,n=s,f=part
सार्थाद् सार्थ pos=n,g=m,c=5,n=s
देशात् देश pos=n,g=m,c=5,n=s
तथा तथा pos=i
अर्थतः अर्थ pos=n,g=m,c=5,n=s
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
व्यद्रवत् विद्रु pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
वने वन pos=n,g=n,c=7,n=s
किंपुरुषो किम्पुरुष pos=n,g=m,c=1,n=s
यथा यथा pos=i