Original

स कथंचित्ततस्तस्मात्सार्थान्मुक्तो द्विजस्तदा ।कांदिग्भूतो जीवितार्थी प्रदुद्रावोत्तरां दिशम् ॥ ४ ॥

Segmented

स कथंचित् ततस् तस्मात् सार्थात् मुक्तः द्विजः तदा कांदिः-भूतः जीवित-अर्थी प्रदुद्राव उत्तराम् दिशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथंचित् कथंचिद् pos=i
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
सार्थात् सार्थ pos=n,g=m,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
द्विजः द्विज pos=n,g=m,c=1,n=s
तदा तदा pos=i
कांदिः कांदिश् pos=a,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s