Original

स तु सार्थो महाराज कस्मिंश्चिद्गिरिगह्वरे ।मत्तेन द्विरदेनाथ निहतः प्रायशोऽभवत् ॥ ३ ॥

Segmented

स तु सार्थो महा-राज कस्मिंश्चिद् गिरि-गह्वरे मत्तेन द्विरदेन अथ निहतः प्रायशो ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
सार्थो सार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
गिरि गिरि pos=n,comp=y
गह्वरे गह्वर pos=n,g=n,c=7,n=s
मत्तेन मद् pos=va,g=m,c=3,n=s,f=part
द्विरदेन द्विरद pos=n,g=m,c=3,n=s
अथ अथ pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
प्रायशो प्रायशस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan