Original

मम त्वं निलयं प्राप्तः प्रियातिथिरनिन्दितः ।पूजितो यास्यसि प्रातर्विधिदृष्टेन कर्मणा ॥ २३ ॥

Segmented

मम त्वम् निलयम् प्राप्तः प्रिय-अतिथिः अनिन्दितः पूजितो यास्यसि प्रातः विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निलयम् निलय pos=n,g=m,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s
अनिन्दितः अनिन्दित pos=a,g=m,c=1,n=s
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
यास्यसि या pos=v,p=2,n=s,l=lrt
प्रातः प्रातर् pos=i
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s