Original

राजधर्मोवाच ।स्वागतं भवते विप्र दिष्ट्या प्राप्तोऽसि मे गृहम् ।अस्तं च सविता यातः संध्येयं समुपस्थिता ॥ २२ ॥

Segmented

राजधर्मा उवाच स्वागतम् भवते विप्र दिष्ट्या प्राप्तो ऽसि मे गृहम् अस्तम् च सविता यातः संध्या इयम् समुपस्थिता

Analysis

Word Lemma Parse
राजधर्मा राजधर्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
भवते भवत् pos=a,g=m,c=4,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
pos=i
सविता सवितृ pos=n,g=m,c=1,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
संध्या संध्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
समुपस्थिता समुपस्था pos=va,g=f,c=1,n=s,f=part