Original

तमागतं द्विजं दृष्ट्वा विस्मितो गौतमोऽभवत् ।क्षुत्पिपासापरीतात्मा हिंसार्थी चाप्यवैक्षत ॥ २१ ॥

Segmented

तम् आगतम् द्विजम् दृष्ट्वा विस्मितो गौतमो ऽभवत् क्षुध्-पिपासा-परीत-आत्मा हिंसा-अर्थी च अपि अवैक्षत

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
द्विजम् द्विज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
हिंसा हिंसा pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अवैक्षत अवेक्ष् pos=v,p=3,n=s,l=lan