Original

मृष्टहाटकसंछन्नो भूषणैरर्कसंनिभैः ।भूषितः सर्वगात्रेषु देवगर्भः श्रिया ज्वलन् ॥ २० ॥

Segmented

मृष्ट-हाटक-संछन्नः भूषणैः अर्क-संनिभैः भूषितः सर्व-गात्रेषु देव-गर्भः श्रिया ज्वलन्

Analysis

Word Lemma Parse
मृष्ट मृज् pos=va,comp=y,f=part
हाटक हाटक pos=n,comp=y
संछन्नः संछद् pos=va,g=m,c=1,n=s,f=part
भूषणैः भूषण pos=n,g=n,c=3,n=p
अर्क अर्क pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
देव देव pos=n,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part