Original

सामुद्रकान्स वणिजस्ततोऽपश्यत्स्थितान्पथि ।स तेन सार्थेन सह प्रययौ सागरं प्रति ॥ २ ॥

Segmented

सामुद्रकान् स वणिजः ततस् ऽपश्यत् स्थितान् पथि स तेन सार्थेन सह प्रययौ सागरम् प्रति

Analysis

Word Lemma Parse
सामुद्रकान् सामुद्रक pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
वणिजः वणिज् pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
पथि पथिन् pos=n,g=,c=7,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
सार्थेन सार्थ pos=n,g=m,c=3,n=s
सह सह pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सागरम् सागर pos=n,g=m,c=2,n=s
प्रति प्रति pos=i