Original

राजधर्मेति विख्यातो बभूवाप्रतिमो भुवि ।देवकन्यासुतः श्रीमान्विद्वान्देवपतिप्रभः ॥ १९ ॥

Segmented

राजधर्मा इति विख्यातो बभूव अप्रतिमः भुवि देव-कन्या-सुतः श्रीमान् विद्वान् देवपति-प्रभः

Analysis

Word Lemma Parse
राजधर्मा राजधर्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
देव देव pos=n,comp=y
कन्या कन्या pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
देवपति देवपति pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s