Original

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा ।बकराजो महाप्राज्ञः कश्यपस्यात्मसंभवः ॥ १८ ॥

Segmented

नाडीजङ्घ इति ख्यातो दयितो ब्रह्मणः सखा बक-राजः महा-प्राज्ञः कश्यपस्य आत्मसम्भवः

Analysis

Word Lemma Parse
नाडीजङ्घ नाडीजङ्घ pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
दयितो दयित pos=a,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
बक बक pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
आत्मसम्भवः आत्मसम्भव pos=n,g=m,c=1,n=s