Original

ततोऽस्तं भास्करे याते संध्याकाल उपस्थिते ।आजगाम स्वभवनं ब्रह्मलोकात्खगोत्तमः ॥ १७ ॥

Segmented

ततो ऽस्तम् भास्करे याते संध्या-काले उपस्थिते आजगाम स्व-भवनम् ब्रह्म-लोकात् खग-उत्तमः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
भास्करे भास्कर pos=n,g=m,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
संध्या संध्या pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
आजगाम आगम् pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
खग खग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s