Original

स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना ।सुखमासाद्य सुष्वाप भास्करश्चास्तमभ्यगात् ॥ १६ ॥

Segmented

स तु विप्रः परिश्रान्तः स्पृष्टः पुण्येन वायुना सुखम् आसाद्य सुष्वाप भास्करः च अस्तम् अभ्यगात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
परिश्रान्तः परिश्रम् pos=va,g=m,c=1,n=s,f=part
स्पृष्टः स्पृश् pos=va,g=m,c=1,n=s,f=part
पुण्येन पुण्य pos=a,g=m,c=3,n=s
वायुना वायु pos=n,g=m,c=3,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
भास्करः भास्कर pos=n,g=m,c=1,n=s
pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
अभ्यगात् अभिगा pos=v,p=3,n=s,l=lun