Original

तं दृष्ट्वा गौतमः प्रीतो मुनिकान्तमनुत्तमम् ।मेध्यं सुरगृहप्रख्यं पुष्पितैः पादपैर्वृतम् ।तमागम्य मुदा युक्तस्तस्याधस्तादुपाविशत् ॥ १४ ॥

Segmented

तम् दृष्ट्वा गौतमः प्रीतो मुनि-कान्तम् अनुत्तमम् मेध्यम् सुर-गृह-प्रख्यम् पुष्पितैः पादपैः वृतम् तम् आगम्य मुदा युक्तः तस्य अधस्तात् उपाविशत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
गौतमः गौतम pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
कान्तम् कान्त pos=a,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
मेध्यम् मेध्य pos=a,g=m,c=2,n=s
सुर सुर pos=n,comp=y
गृह गृह pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
पादपैः पादप pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
मुदा मुद् pos=n,g=f,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अधस्तात् अधस्तात् pos=i
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan