Original

श्रिया जुष्टं महावृक्षं न्यग्रोधं परिमण्डलम् ।शाखाभिरनुरूपाभिर्भूषितं छत्रसंनिभम् ॥ १२ ॥

Segmented

श्रिया जुष्टम् महा-वृक्षम् न्यग्रोधम् परिमण्डलम् शाखाभिः अनुरूपाभिः भूषितम् छत्र-संनिभम्

Analysis

Word Lemma Parse
श्रिया श्री pos=n,g=f,c=3,n=s
जुष्टम् जुष् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
परिमण्डलम् परिमण्डल pos=a,g=m,c=2,n=s
शाखाभिः शाखा pos=n,g=f,c=3,n=p
अनुरूपाभिः अनुरूप pos=a,g=f,c=3,n=p
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
छत्र छत्त्र pos=n,comp=y
संनिभम् संनिभ pos=a,g=m,c=2,n=s