Original

ततोऽपश्यत्सुरम्ये स सुवर्णसिकताचिते ।देशभागे समे चित्रे स्वर्गोद्देशसमप्रभे ॥ ११ ॥

Segmented

ततो ऽपश्यत् सु रम्ये स सुवर्ण-सिकता-आचिते देश-भागे समे चित्रे स्वर्ग-उद्देश-सम-प्रभे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
सु सु pos=i
रम्ये रम्य pos=a,g=m,c=7,n=s
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
सिकता सिकता pos=n,comp=y
आचिते आचि pos=va,g=m,c=7,n=s,f=part
देश देश pos=n,comp=y
भागे भाग pos=n,g=m,c=7,n=s
समे सम pos=n,g=m,c=7,n=s
चित्रे चित्र pos=a,g=m,c=7,n=s
स्वर्ग स्वर्ग pos=n,comp=y
उद्देश उद्देश pos=n,comp=y
सम सम pos=n,comp=y
प्रभे प्रभा pos=n,g=m,c=7,n=s