Original

स तान्यतिमनोज्ञानि विहंगाभिरुतानि वै ।शृण्वन्सुरमणीयानि विप्रोऽगच्छत गौतमः ॥ १० ॥

Segmented

स तानि अति मनोज्ञानि विहङ्ग-अभिरुतानि वै शृण्वन् सु रमणीयानि विप्रो ऽगच्छत गौतमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
अति अति pos=i
मनोज्ञानि मनोज्ञ pos=a,g=n,c=2,n=p
विहङ्ग विहंग pos=n,comp=y
अभिरुतानि अभिरुत pos=n,g=n,c=2,n=p
वै वै pos=i
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
रमणीयानि रमणीय pos=a,g=n,c=2,n=p
विप्रो विप्र pos=n,g=m,c=1,n=s
ऽगच्छत गम् pos=v,p=3,n=s,l=lan
गौतमः गौतम pos=n,g=m,c=1,n=s