Original

भीष्म उवाच ।तस्यां निशायां व्युष्टायां गते तस्मिन्द्विजोत्तमे ।निष्क्रम्य गौतमोऽगच्छत्समुद्रं प्रति भारत ॥ १ ॥

Segmented

भीष्म उवाच तस्याम् निशायाम् व्युष्टायाम् गते तस्मिन् द्विजोत्तमे निष्क्रम्य गौतमो ऽगच्छत् समुद्रम् प्रति भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्याम् तद् pos=n,g=f,c=7,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
व्युष्टायाम् विवस् pos=va,g=f,c=7,n=s,f=part
गते गम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्विजोत्तमे द्विजोत्तम pos=n,g=m,c=7,n=s
निष्क्रम्य निष्क्रम् pos=vi
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s