Original

असत्यो लोकविद्विष्टः समये चानवस्थितः ।पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः ॥ ९ ॥

Segmented

असत्यो लोक-विद्विष्टः समये च अनवस्थितः पिशुनो अथ अकृत-प्रज्ञः मत्सरी पाप-निश्चयः

Analysis

Word Lemma Parse
असत्यो असत्य pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
विद्विष्टः विद्विष् pos=va,g=m,c=1,n=s,f=part
समये समय pos=n,g=m,c=7,n=s
pos=i
अनवस्थितः अनवस्थित pos=a,g=m,c=1,n=s
पिशुनो पिशुन pos=a,g=m,c=1,n=s
अथ अथ pos=i
अकृत अकृत pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
मत्सरी मत्सरिन् pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s