Original

सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः ।संप्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत् ॥ ८ ॥

Segmented

सर्वतः पाप-दर्शी च नास्तिको वेद-निन्दकः संप्रकृ-इन्द्रियः लोके यः काम-निरतः चरेत्

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
पाप पाप pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
pos=i
नास्तिको नास्तिक pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
निन्दकः निन्दक pos=a,g=m,c=1,n=s
संप्रकृ संप्रकृ pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin