Original

दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः ।व्यसने यः परित्यागी दुरात्मा निरपत्रपः ॥ ७ ॥

Segmented

दीर्घसूत्रो ऽनृजुः कष्टो गुरु-दार-प्रधर्षकः व्यसने यः परित्यागी दुरात्मा निरपत्रपः

Analysis

Word Lemma Parse
दीर्घसूत्रो दीर्घसूत्र pos=a,g=m,c=1,n=s
ऽनृजुः अनृजु pos=a,g=m,c=1,n=s
कष्टो कष्ट pos=a,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
प्रधर्षकः प्रधर्षक pos=a,g=m,c=1,n=s
व्यसने व्यसन pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
परित्यागी परित्यागिन् pos=a,g=m,c=1,n=s
दुरात्मा दुरात्मन् pos=a,g=m,c=1,n=s
निरपत्रपः निरपत्रप pos=a,g=m,c=1,n=s