Original

लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च ।क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः ॥ ६ ॥

Segmented

लुब्धः क्रूरः त्यक्त-धर्माः निकृतः शठ एव च क्षुद्रः पाप-समाचारः सर्व-शङ्की तथा अलसः

Analysis

Word Lemma Parse
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
क्रूरः क्रूर pos=a,g=m,c=1,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
धर्माः धर्म pos=n,g=m,c=1,n=p
निकृतः निकृ pos=va,g=m,c=1,n=s,f=part
शठ शठ pos=a,g=m,c=1,n=s
एव एव pos=i
pos=i
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
समाचारः समाचार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शङ्की शङ्किन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
अलसः अलस pos=a,g=m,c=1,n=s