Original

भीष्म उवाच ।संधेयान्पुरुषान्राजन्नसंधेयांश्च तत्त्वतः ।वदतो मे निबोध त्वं निखिलेन युधिष्ठिर ॥ ५ ॥

Segmented

भीष्म उवाच संधेयान् पुरुषान् राजन्न् असंधेयान् च तत्त्वतः वदतो मे निबोध त्वम् निखिलेन युधिष्ठिर

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संधेयान् संधा pos=va,g=m,c=2,n=p,f=krtya
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
असंधेयान् असंधेय pos=a,g=m,c=2,n=p
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
निखिलेन निखिलेन pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s