Original

त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज ।आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम् ॥ ४९ ॥

Segmented

त्वद्-दर्शनात् तु विप्र-ऋषे कृतार्थम् वेद्मि अहम् द्विज आत्मानम् सह यास्यावः श्वो वस अद्य इह शर्वरीम्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
तु तु pos=i
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
वेद्मि विद् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सह सह pos=i
यास्यावः या pos=v,p=1,n=d,l=lrt
श्वो श्वस् pos=i
वस वस् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
इह इह pos=i
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s