Original

एवमुक्तः स सुहृदा तदा तेन हितैषिणा ।प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत् ॥ ४७ ॥

Segmented

एवम् उक्तः स सुहृदा तदा तेन हित-एषिणा प्रत्युवाच ततो राजन् विनिश्चित्य तदा आर्त-वत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
तदा तदा pos=i
तेन तद् pos=n,g=m,c=3,n=s
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विनिश्चित्य विनिश्चि pos=vi
तदा तदा pos=i
आर्त आर्त pos=a,comp=y
वत् वत् pos=i