Original

अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम् ।अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज ॥ ४६ ॥

Segmented

अवबुध्य आत्मना आत्मानम् सत्यम् शीलम् श्रुतम् दमम् अनुक्रोशम् च संस्मृत्य त्यज वासम् इमम् द्विज

Analysis

Word Lemma Parse
अवबुध्य अवबुध् pos=vi
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
शीलम् शील pos=n,g=n,c=2,n=s
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
दमम् दम pos=n,g=m,c=2,n=s
अनुक्रोशम् अनुक्रोश pos=n,g=m,c=2,n=s
pos=i
संस्मृत्य संस्मृ pos=vi
त्यज त्यज् pos=v,p=2,n=s,l=lot
वासम् वास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s