Original

पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान् ।येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः ॥ ४५ ॥

Segmented

पूर्वान् स्मर द्विजाग्र्यान् तान् प्रख्यातान् वेद-पारगान् येषाम् वंशे अभिजातः त्वम् ईदृशः कुल-पांसनः

Analysis

Word Lemma Parse
पूर्वान् पूर्व pos=n,g=m,c=2,n=p
स्मर स्मृ pos=v,p=2,n=s,l=lot
द्विजाग्र्यान् द्विजाग्र्य pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रख्यातान् प्रख्या pos=va,g=m,c=2,n=p,f=part
वेद वेद pos=n,comp=y
पारगान् पारग pos=a,g=m,c=2,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
वंशे वंश pos=n,g=m,c=7,n=s
अभिजातः अभिजन् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशः ईदृश pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s