Original

किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः ।मध्यदेशपरिज्ञातो दस्युभावं गतः कथम् ॥ ४४ ॥

Segmented

किम् इदम् कुरुषे मौढ्याद् विप्रः त्वम् हि कुल-उद्गतः मध्यदेश-परिज्ञातः दस्यु-भावम् गतः कथम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
मौढ्याद् मौढ्य pos=n,g=n,c=5,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
कुल कुल pos=n,comp=y
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part
मध्यदेश मध्यदेश pos=n,comp=y
परिज्ञातः परिज्ञा pos=va,g=m,c=1,n=s,f=part
दस्यु दस्यु pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i