Original

तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम् ।अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च ॥ ४३ ॥

Segmented

तम् दृष्ट्वा पुरुषाद-आभम् अपध्वस्तम् क्षय-आगतम् अभिज्ञाय द्विजो व्रीडाम् अगमद् वाक्यम् आह च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुरुषाद पुरुषाद pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
अपध्वस्तम् अपध्वंस् pos=va,g=m,c=2,n=s,f=part
क्षय क्षय pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिज्ञाय अभिज्ञा pos=vi
द्विजो द्विज pos=n,g=m,c=1,n=s
व्रीडाम् व्रीडा pos=n,g=f,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
pos=i